Bhagavadgita !

Chapter 15 Slokas

Purushottama Prapti Yoga !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

||om tat sat||

śrīmadbhagavadgīta
puruṣōttama prāpti yōgaḥ
pañcadaśō'dhyāyaḥ

śrībhagavānuvāca:
ūrdhvamūlamadhaśśākhaṁ aśvatthaṁ prāhuravyayam|
chandāṁsi yasyaparṇāni yastaṁ vēda sa vēdavit ||1||

athaścōrdhvaṁ prasr̥tāstasyaśākhā
guṇapravr̥ddhā viṣayapravālāḥ|
adhaścamūlānyanusantatāni
karmānubandhīni manuṣyalōkē||2||

narūpamasyēha tathōpalabhyatē
nāntō nacādirna ca saṁpratiṣṭhā|
aśvatthamēnaṁ suvirūḍhamūlā
masaṅgaśastrēṇa dr̥ḍhēna chitvā||3||

tataḥ padaṁ tatparimārgitavyaṁ
yasmin gatā nanivartanti bhūyaḥ|
tamēva cādyaṁ puruṣaṁ prapadyē
yataḥ pravr̥ttiḥ prasr̥tā purāṇī||4||

nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ|
dvandvairvimuktāḥ sukhaduḥkhasaṁjñaiḥ
gacchantya mūḍhāḥ padamavyayaṁ tat ||5||

natat bhāsayatē sūryō na śaśājñkō na pāvakaḥ|
yadgatvā nanivartantē taddhāma paramaṁ mama ||6||

mamaivāṁśō jīvalōkē jīvabhūtassanātanaḥ|
manaḥ ṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati ||7||

śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ|
gr̥hītvaitāni saṁyāti vāyurgandhānivāśayat||8||

śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē||9||

utkrāmantaṁ sthitaṁ vā'pi bhuñjānaṁ vā guṇānvitam |
vimūḍhānānupaśyanti paśyanti jñānacakṣuṣaḥ||10||

yatantō yōginaścainaṁ paśyantyātmanyavasthitam|
yatantō'pyakr̥tātmānō nainaṁ paśyantyacētasaḥ||11||

yadādityagataṁ tējō jagadbhāsayatē'khilam|
yaccandramasi yaccāgnau tattējō viddhi māmakam ||12||

gāmāviśya ca bhūtāni dhāramyaha mōjasā|
puṣṇāmi cauṣadhīssarvā ssōmō bhūtvā rasātmakaḥ||13||

ahaṁ vaiśvānarōbhūtvā prāṇinām dēhamāśritaḥ|
prāṇāpāna samāyuktaḥ pacāmyannaṁ caturvidham||14||

sarvasya cāhaṁ hr̥dhi sanniviṣṭō
mattaḥ smr̥tiḥ jñānamapōhanaṁ ca|
vaidaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham||15||

dvāvimau puruṣōlōkē kṣaraścākṣara ēvaca |
kṣarassarvāṇi bhūtāni kūṭasthō'kṣara ucyatē||16||

uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ|
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ||17||

yasmāt kṣaramatītō'ham akṣarādapi cōttamaḥ|
atō'smi lōkēvēdē ca prathitaḥ puruṣōttamaḥ||18||

yōmāmēvamasammūḍhō jānāti puruṣōttamam|
sa sarvabhajati māṁ sarvabhāvēna bhārata||19||

iti guhyatamaṁ śāstra midamuktaṁ mayā'nagha|
ētadbhuddhvā buddhimān syātkr̥takr̥tyaśca bhārata||20||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē puruṣōttama prāpti yōgō nāma
pañcadaśō'dhyāyaḥ
||ōṁ tat sat ||